Trayoviṃśatitamaparivartaḥ

Technical Details
  • Text Version:
  • Input Personnel:
  • Input Date:
  • Proof Reader:
  • Supplier:
  • Sponsor:
Parallel version

त्रयोविंशतितमपरिवर्तः


 



pañcamaviśiṣṭakuśalamūlasamanvāgamātmakavṛddhyarthamāha | tena khalu punarityādi | bālajanottrāsakalatvādākāśagambhīratayā gambhīrā | hetuphalabhāvarahitatvena yathākramaṃ viviktatvāddudṛśā śūnyatvādduranubodhā | darśanabhāvanāviśeṣamārgotpādanārthaṃ yathāsaṃkhyaṃ śikṣiṣyante,pratipatsyante,yogamāpatsyanta iti vācyam | saṃvarasattvārthakriyākuśaladharmasaṃgrāhakatrividhaśīlaskandhānāṃ vipakṣadharmarahitatvādakhaṇḍenetyādi padatrayam | teṣāmevānukūladharmasadbhāvātparipūrṇenetyādyaparaṃ padatrayamiti kecit | kāyikavācikamānasāvidyābhāvādakhaṇḍācchidrākalmāṣaḥ | śrutacintābhāvanājñānasampannatvātparipūrṇaḥ pariśuddho'śavalaḥ śīlaskandha ityapare | kṣāntisampannā ityādi padatrayaṃ duḥkhavāsanāditrividhakṣāntibhedāt | ālabdhavīryā ityādipadacatuṣṭayamālambhaparikarmapratyavekṣāpratipattivīryabhedāt | dhyānārāmā ityādi ṣaṭpadāni | anāgamyadhyānāntaraprathamadvitricaturthadhyānābhidhamayogāt | pūrvavattatkasya hetorityāśaṅkyāha | yo hi bodhisattva ityādi | ṣaṣṭhasarvadevanikāyopasaṃkramasvabhāvavivṛddhyarthamāha | evaṃ śikṣamāṇañca prajñāpāramitāyāmityādi | ahamapīti śakraḥ | notpatsyanta iti | tathāgatādyadhiṣṭhānāditi bhāvaḥ ||



 



abhisamayālaṅkārālokāyāṃ prajñāpāramitāvyākhyāyāṃ śakraparivarto nāma trayoviṃśatitamaḥ ||